A 424-10 Rāmavinoda

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 424/10
Title: Rāmavinoda
Dimensions: 27.9 x 10.8 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1155
Remarks:


Reel No. A 424-10 Inventory No. 57279

Title Rāmavinoda

Author Rāmacandra

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 28.0 x 11.0 cm

Folios 6

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso.

Scribe Rāmacandra

King Akabara VS 1612

Donor Rāmadāsadeva

Place of Deposit NAK

Accession No. 1/1155

Manuscript Features

MS contains the date of the Akabara VS 1612

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

gaṇapatim abhivaṃdya śrīśapādāraviṃdas

smaraviditatanvo nantajo rā(2)macandraḥ |

akabananṛpaśāha kriyaṃ cāgapatraṃ (!)

grahagati⟨ṃ⟩samacetaṃ rāmabhūpālatuṣṭyai || 1 ||

sū(3)ryā bhūpamita 1612vikrama śaki (!)

lbdhavān akhilabhūmipati tvaṃ |

sthāpaya[t] trijaśakaṃ khalu (4) samrāḍ

bhāty asāvakavarakṣitipālaḥ || 2 || (fol. 1v1–4)

End

sva(1)rgāyugair go śaśinaḥ śavāṇais

paṣṭa yoṣṭābdhvimitais tithir nagaiḥ |

rudrāḥ kuvāṇair ahayoṣṭibhiś ca

vedāna(2)gaiḥ khaviyutā yute phalaṃ (!) || 6 ||

paṃcacaṃdrādhike bde khāgniśurddhaḥ (!) phalaṛṇaṃ |

koṣṭhāṃtarahatāśeṣāt racāṃga(3)60 labdho na saṃyute || 7 ||

kṣaye ca ye svarṇṇaphale prokto ṣṭāṃgarato vidhi (!) || iti phalāni || ||  (fol. 6r7–6v3)

«Sub-colophon:»

iti śrīsakasastasāmaṃti(7)nisiṃdūrapuraṃdarotsāraṇakāraṇaniṣkṛyakripāṇadhārāvaluptamedinimuṃḍamaṇḍalimaṇḍitacaṇḍi(1)śamūrttimahīmaṇḍalamaṇḍaṇāśrīmad mahāmātyadhūryamahārājādhirājaśīrāmadāsadevakā(2)rite (!) daivajñānaṃtabhaṭṭātmajarāmacandraviracite rāmavinodākhye paṃcāgagrahānayanādhikāraḥ (!) (fol. 5r6–5v2)

Microfilm Details

Reel No. A 424/10

Date of Filming 27-09-1972

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks text begins from exp. 3.

Catalogued by JU/MS

Date 12-06-2006

Bibliography