A 424-10 Rāmavinoda
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 424/10
Title: Rāmavinoda
Dimensions: 27.9 x 10.8 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 1/1155
Remarks:
Reel No. A 424-10 Inventory No. 57279
Title Rāmavinoda
Author Rāmacandra
Subject Jyautiṣa
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 28.0 x 11.0 cm
Folios 6
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso.
Scribe Rāmacandra
King Akabara VS 1612
Donor Rāmadāsadeva
Place of Deposit NAK
Accession No. 1/1155
Manuscript Features
MS contains the date of the Akabara VS 1612
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
gaṇapatim abhivaṃdya śrīśapādāraviṃdas
smaraviditatanvo nantajo rā(2)macandraḥ |
akabananṛpaśāha kriyaṃ cāgapatraṃ (!)
grahagati⟨ṃ⟩samacetaṃ rāmabhūpālatuṣṭyai || 1 ||
sū(3)ryā bhūpamita 1612vikrama śaki (!)
lbdhavān akhilabhūmipati tvaṃ |
sthāpaya[t] trijaśakaṃ khalu (4) samrāḍ
bhāty asāvakavarakṣitipālaḥ || 2 || (fol. 1v1–4)
End
sva(1)rgāyugair go śaśinaḥ śavāṇais
paṣṭa yoṣṭābdhvimitais tithir nagaiḥ |
rudrāḥ kuvāṇair ahayoṣṭibhiś ca
vedāna(2)gaiḥ khaviyutā yute phalaṃ (!) || 6 ||
paṃcacaṃdrādhike bde khāgniśurddhaḥ (!) phalaṛṇaṃ |
koṣṭhāṃtarahatāśeṣāt racāṃga(3)60 labdho na saṃyute || 7 ||
kṣaye ca ye svarṇṇaphale prokto ṣṭāṃgarato vidhi (!) || iti phalāni || || (fol. 6r7–6v3)
«Sub-colophon:»
iti śrīsakasastasāmaṃti(7)nisiṃdūrapuraṃdarotsāraṇakāraṇaniṣkṛyakripāṇadhārāvaluptamedinimuṃḍamaṇḍalimaṇḍitacaṇḍi(1)śamūrttimahīmaṇḍalamaṇḍaṇāśrīmad mahāmātyadhūryamahārājādhirājaśīrāmadāsadevakā(2)rite (!) daivajñānaṃtabhaṭṭātmajarāmacandraviracite rāmavinodākhye paṃcāgagrahānayanādhikāraḥ (!) (fol. 5r6–5v2)
Microfilm Details
Reel No. A 424/10
Date of Filming 27-09-1972
Exposures 9
Used Copy Kathmandu
Type of Film positive
Remarks text begins from exp. 3.
Catalogued by JU/MS
Date 12-06-2006
Bibliography